कक्षा VIII संस्कृत कक्षा परीक्षा-1
पाठ्यक्रम- पाठ १ सुभाषितानि, २ बिलस्य वाणी न कदापि मे श्रुता, ३ डिजीभारतम्
वेंकटेश्वर सिग्नेचर स्कूल, रायपुर
अर्धवार्षिक परीक्षा (2024-2025)
कक्षा VIII संस्कृत
पुनरावृत्ति परीक्षा- 1
दिनांक पूर्णांक- 25
संस्कृत-
1- अधोलिखितयो: श्लोकयो: हिंदी भावार्थं लिखत- 2x5=10
(i) विहाय पौरुषं यो हि दैवमेवावलम्बते ।।
प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥
(ii) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।
न कूपखनेनं युक्तं प्रदीप्ते वह्निना गृहे ॥
2- अधोलिखितानां शब्दानां अर्थं लिखत- 10x1=10
(i) खादन्नपि (ii) सन्तस्तथैव (iii) कूपखननं (iv) दारूभि: (v) शोच्यते
(vi) जरा (vii) रव: (viii) सौकर्येण (ix) उत्पाद्यते (x) कर्गदस्य
3- अधोलिखितानां प्रश्नानां उत्तरं लिखत- 5x1=5
(i) आपणे वस्तूनां क्रय समये केषाम् अनिवार्यता न भविष्यति?
(ii) मधुरसूक्तरसं के सृजन्ति?
(iii) सिंह: कस्मिन् समये गुहाया: समीपे आगत:
(iv) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻